參見:श्वाशव

印地語

編輯

詞源

編輯

借自梵語 शिव (śiva)

發音

編輯

專有名詞

編輯

शिव (śivm

  1. (印度教) 濕婆(印度教三大主神之一)

變格

編輯

梵語

編輯
 
梵語維基百科有一篇文章關於:
維基百科 sa

其他書寫系統

編輯

詞源

編輯

根據Uṇādi-sūtra i, 153,源自動詞詞幹शी (śī, 躺下),源自原始印歐語 *ḱey-。或源自श्वि (śvi, 膨脹),源自原始印歐語 *ḱewh₁-,對比शवस् (śavas, 力量,優勢)सु-शिश्वि (su-śiśvi, 茁壯生長),與希臘語κύριος (kúrios, 領主)同源。

早期神明名稱रुद्र (rudra, 樓陀羅),常用形容詞शिव (śivá, 吉利的)修飾。शिव-रुद्र (śiva-rudra)在後期的梵語中最終略作शिव (śiva),成為當代祭拜的神明的名字。

發音

編輯

專有名詞

編輯

शिव (śivám

  1. (印度教) 濕婆(印度教三大主神之一)
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevo』dhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    近義詞: रुद्र (rudra)काल (kāla)महेश्वर (maheśvara)महादेव (mahādeva)विश्वनाथन् (viśvanāthan)
  2. 本詞語需要翻譯為漢語。請協助添加,並移除{{rfdef}}模板。
  3. (雙數) 濕婆及其妻子
  4. 男性人名

衍生詞彙

編輯

形容詞

編輯

शिव (śivá)

  1. 吉祥
    • 約900年 - 1500年, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam .
      yāṃti naiva tathā rudraḥ śive rudro vilīyate .
    शिवम्śivám善良地,溫柔地
  2. 幸福的,幸運

變格

編輯
शिव (śiva)的陽性a-詞幹變格
單數 雙數 複數
主格 शिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
呼格 शिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
賓格 शिवम्
śivam
शिवौ
śivau
शिवान्
śivān
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

Module:Sa-decl第215行Lua錯誤:No declension class could be detected. Please check the lemma form or specify the declension.

शिव (śiva)的中性a-詞幹變格
單數 雙數 複數
主格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
呼格 शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
賓格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

名詞

編輯

शिव (śivám n

  1. m 幸福安康
  2. m 解放解脫
  3. n 興旺繁榮

變格

編輯
शिव (śiva)的陽性a-詞幹變格
單數 雙數 複數
主格 शिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
呼格 शिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
賓格 शिवम्
śivam
शिवौ
śivau
शिवान्
śivān
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀
शिव (śiva)的中性a-詞幹變格
單數 雙數 複數
主格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
呼格 शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
賓格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

派生語彙

編輯

參考資料

編輯