印地語

編輯

詞源

編輯

古典借詞,源自梵語 यमराज (yamarāja)

發音

編輯

專有名詞

編輯

यमराज (yamrājm

  1. (印度教佛教) 閻羅閻王閻羅王
    近義詞: यम (yam)

變格

編輯

梵語

編輯

其他字體

編輯

詞源

編輯

繼承原始印度-雅利安語 *yámHas-Hrā́ȷ́ā,源自原始印度-伊朗語 *yámHas-Hrā́ȷ́ā

發音

編輯

專有名詞

編輯

यमराज (yamarājam

  1. 閻羅閻王閻羅王

變格

編輯
यमराज (yamarāja)的陽性a-詞幹變格
單數 雙數 複數
主格 यमराजः
yamarājaḥ
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
呼格 यमराज
yamarāja
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
賓格 यमराजम्
yamarājam
यमराजौ
yamarājau
यमराजान्
yamarājān
工具格 यमराजेन
yamarājena
यमराजाभ्याम्
yamarājābhyām
यमराजैः / यमराजेभिः¹
yamarājaiḥ / yamarājebhiḥ¹
與格 यमराजाय
yamarājāya
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
奪格 यमराजात्
yamarājāt
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
屬格 यमराजस्य
yamarājasya
यमराजयोः
yamarājayoḥ
यमराजानाम्
yamarājānām
方位格 यमराजे
yamarāje
यमराजयोः
yamarājayoḥ
यमराजेषु
yamarājeṣu
備注
  • ¹吠陀

派生語彙

編輯