印地語

編輯
 
印地語維基百科有一篇文章關於:
維基百科 hi

詞源

編輯

借自梵語 उपकरण (upakaraṇa),最終源自原始印歐語 *kʷer-

發音

編輯

名詞

編輯

उपकरण (upkaraṇm

  1. 工具
    हथौड़ा केवल एक प्रकार का प्राचीन उपकरण है।
    hathauṛā keval ek prakār kā prācīn upakraṇ hai.
    錘子只是其中一種古代工具。
    近義詞: औज़ार (auzār)

變格

編輯

梵語

編輯

其他形式

編輯

詞源

編輯

源自 उप- (upa-) +‎ करण (karaṇa)

發音

編輯

名詞

編輯

उपकरण (upakaraṇan

  1. 工具儀器設備

變格

編輯
उपकरण (upakaraṇa)的中性a-詞幹變格
單數 雙數 複數
主格 उपकरणम्
upakaraṇam
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
呼格 उपकरण
upakaraṇa
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
賓格 उपकरणम्
upakaraṇam
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
工具格 उपकरणेन
upakaraṇena
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणैः / उपकरणेभिः¹
upakaraṇaiḥ / upakaraṇebhiḥ¹
與格 उपकरणाय
upakaraṇāya
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणेभ्यः
upakaraṇebhyaḥ
奪格 उपकरणात्
upakaraṇāt
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणेभ्यः
upakaraṇebhyaḥ
屬格 उपकरणस्य
upakaraṇasya
उपकरणयोः
upakaraṇayoḥ
उपकरणानाम्
upakaraṇānām
方位格 उपकरणे
upakaraṇe
उपकरणयोः
upakaraṇayoḥ
उपकरणेषु
upakaraṇeṣu
備注
  • ¹吠陀

派生語彙

編輯
  • 古吉拉特語: ઉપકરણ (upakraṇ)
  • 印地語: उपकरण (upakraṇ)

參考資料

編輯