梵语

编辑

其他形式

编辑

名词

编辑

शृकाल (śṛkālam

变格

编辑
शृकाल 的阳性 a-词干变格
主格单数 शृकालः (śṛkālaḥ)
属格单数 शृकालस्य (śṛkālasya)
单数 双数 复数
主格 शृकालः (śṛkālaḥ) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
呼格 शृकाल (śṛkāla) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
宾格 शृकालम् (śṛkālam) शृकालौ (śṛkālau) शृकालान् (śṛkālān)
工具格 शृकालेन (śṛkālena) शृकालाभ्याम् (śṛkālābhyām) शृकालैः (śṛkālaiḥ)
与格 शृकालाय (śṛkālāya) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
离格 शृकालात् (śṛkālāt) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
属格 शृकालस्य (śṛkālasya) शृकालयोः (śṛkālayoḥ) शृकालानाम् (śṛkālānām)
位格 शृकाले (śṛkāle) शृकालयोः (śṛkālayoḥ) शृकालेषु (śṛkāleṣu)

参考资料

编辑