वातिङ्गण

梵语

编辑

其他文字

编辑

词源

编辑

借自达罗毗荼语系,最终源自原始达罗毗荼语 *waẓVtV;对比马拉雅拉姆语 വഴുതനങ്ങ (vaḻutanaṅṅa)。与同种植物的其他名称,如भण्टाकी (bhaṇṭākī)वृन्ताक (vṛntāka)有关。

发音

编辑

名词

编辑

वातिङ्गण (vātiṅgaṇam n

  1. 茄子

变格

编辑
वातिङ्गण (vātiṅgaṇa)的阳性a-词干变格
单数 双数 复数
主格 वातिङ्गणः
vātiṅgaṇaḥ
वातिङ्गणौ
vātiṅgaṇau
वातिङ्गणाः / वातिङ्गणासः¹
vātiṅgaṇāḥ / vātiṅgaṇāsaḥ¹
呼格 वातिङ्गण
vātiṅgaṇa
वातिङ्गणौ
vātiṅgaṇau
वातिङ्गणाः / वातिङ्गणासः¹
vātiṅgaṇāḥ / vātiṅgaṇāsaḥ¹
宾格 वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणौ
vātiṅgaṇau
वातिङ्गणान्
vātiṅgaṇān
工具格 वातिङ्गणेन
vātiṅgaṇena
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणैः / वातिङ्गणेभिः¹
vātiṅgaṇaiḥ / vātiṅgaṇebhiḥ¹
与格 वातिङ्गणाय
vātiṅgaṇāya
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
夺格 वातिङ्गणात्
vātiṅgaṇāt
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
属格 वातिङ्गणस्य
vātiṅgaṇasya
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणानाम्
vātiṅgaṇānām
方位格 वातिङ्गणे
vātiṅgaṇe
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणेषु
vātiṅgaṇeṣu
备注
  • ¹吠陀
वातिङ्गण (vātiṅgaṇa)的中性a-词干变格
单数 双数 复数
主格 वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
呼格 वातिङ्गण
vātiṅgaṇa
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
宾格 वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
工具格 वातिङ्गणेन
vātiṅgaṇena
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणैः / वातिङ्गणेभिः¹
vātiṅgaṇaiḥ / vātiṅgaṇebhiḥ¹
与格 वातिङ्गणाय
vātiṅgaṇāya
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
夺格 वातिङ्गणात्
vātiṅgaṇāt
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
属格 वातिङ्गणस्य
vātiṅgaṇasya
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणानाम्
vātiṅgaṇānām
方位格 वातिङ्गणे
vātiṅgaṇe
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणेषु
vātiṅgaṇeṣu
备注
  • ¹吠陀

派生语汇

编辑

参考资料

编辑