धन्यवाद

印地語

编辑

詞源

编辑

古典借詞,源自梵語 धन्यवाद (dhanyavāda)

發音

编辑

感嘆詞

编辑

धन्यवाद (dhanyavād) (烏爾都語寫法 دھنیہ واد)

  1. 謝謝

近義詞

编辑

名詞

编辑

धन्यवाद (dhanyavādm (烏爾都語寫法 دھنیہ واد)

  1. 感謝
  2. 感激
  3. 祝福
  4. 致意

變格

编辑

參考資料

编辑
  • McGregor, R.S, ed. The Oxford Hindi-English Dictionary, Oxford university press. 1993

尼泊爾語

编辑

詞源

编辑

古典借詞,源自梵語 धन्यवाद (dhanyavāda)

發音

编辑

感嘆詞

编辑

धन्यवाद (dhanyawāda)

  1. 謝謝

梵語

编辑

其他書寫系統

编辑

詞源

编辑

源自 धन्य (dhanya, 好的,幸福的) +‎ वाद (vāda, 回答,結果) 的複合詞。

發音

编辑

名詞

编辑

धन्यवाद (dhanyavādam

  1. 感謝
  2. 感激

變格

编辑
धन्यवाद (dhanyavāda)的陽性a-詞幹變格
單數 雙數 複數
主格 धन्यवादः
dhanyavādaḥ
धन्यवादौ
dhanyavādau
धन्यवादाः / धन्यवादासः¹
dhanyavādāḥ / dhanyavādāsaḥ¹
呼格 धन्यवाद
dhanyavāda
धन्यवादौ
dhanyavādau
धन्यवादाः / धन्यवादासः¹
dhanyavādāḥ / dhanyavādāsaḥ¹
賓格 धन्यवादम्
dhanyavādam
धन्यवादौ
dhanyavādau
धन्यवादान्
dhanyavādān
工具格 धन्यवादेन
dhanyavādena
धन्यवादाभ्याम्
dhanyavādābhyām
धन्यवादैः / धन्यवादेभिः¹
dhanyavādaiḥ / dhanyavādebhiḥ¹
與格 धन्यवादाय
dhanyavādāya
धन्यवादाभ्याम्
dhanyavādābhyām
धन्यवादेभ्यः
dhanyavādebhyaḥ
奪格 धन्यवादात्
dhanyavādāt
धन्यवादाभ्याम्
dhanyavādābhyām
धन्यवादेभ्यः
dhanyavādebhyaḥ
屬格 धन्यवादस्य
dhanyavādasya
धन्यवादयोः
dhanyavādayoḥ
धन्यवादानाम्
dhanyavādānām
方位格 धन्यवादे
dhanyavāde
धन्यवादयोः
dhanyavādayoḥ
धन्यवादेषु
dhanyavādeṣu
備注
  • ¹吠陀

感嘆詞

编辑

धन्यवाद (dhanyavāda)

  1. 謝謝

派生語彙

编辑